B 401-5 Ānandalaharī

Manuscript culture infobox

Filmed in: B 401/5
Title: Ānandalaharī
Dimensions: 25 x 10.5 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7119
Remarks:


Reel No. B 401/5

Inventory No. 2798

Title Ānandalaharῑṭīkā

Remarks

Author Narasiṃha Bhaṭṭa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State complete

Size 25.0 x 10.5 cm

Binding Hole(s)

Folios 53

Lines per Folio 11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sauṃ. ṭī and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7119

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

vāraṃ vāram udārasasmitamukhāśikyoparisthāpitaṃ

hāraṃ hāram ulūkhale parigato haiyaṃgavīnaṃ haṭhāt ||

āyāṃtīṃ purato vilokya jananīm āpādya yaṣṭiṃ kare

dhāvaṃ dhāvam iha prakāśitabhayaḥ pāyāt samāyārbhakaḥ || 1 ||

kahlārotpalakairavāṃbujadalanmākandasanmaṃjarī

kodaṃḍaṃ karapaṃkajena dadhatīṃ puṃḍrekṣudaṃḍodbhavaṃ

sauvarṇaṃ kuśapāśapāṇim aruṇām āraktavastrāvṛtāṃ

ātāmrāṃbujasaṃsthitāṃ trinayanāṃ caṃdrārddhacūḍāṃ bhaje || 2 ||

praṇamya śaṃkarācāryacaraṇāṃburuhadvayaṃ ||

ānaṃdalaharīstotraṃ viṣṇupakṣeʼpi lakṣaye || 3 ||

tatra bhavānīpakṣe | nanu hariharaviraṃcyādidevavṛṃdam apāsya kim iti kātyāyanīcaraṇam iti śiṣyaśaṃkām apanīni(!)ṣur āha || śivaḥ śaktyeti śivaḥ kalyāṇarūpaḥ sadāśivaḥ (fol. 1v1–6)


«End»'

arthaṃ madīyam avalokya tatoʼpi samyag arthāṃtaraṃ samadhigamyata(!) niṃdyam etat atyaṃtaṃ durgamaṃ te pathi saṃcaraṃtaḥ ślāghyā bhavaṃti kavayaḥ purataḥ prabhātāḥ 1

bhedo na te janani jātu janārdanena

vaikuṃṭhanāthaparatāpi kṛtātra tena

mātar bhavāni karavāṇi tathāpi kākuṃ

mā kuṃṭhitoʼstu mayi te karuṇākaṭākṣaḥ || 2 || (fol. 53v3–6)

«Colophon»

iti śrīnarasiṃhabhaṭṭaviracitāʼnandalaharīṭīkā saṃpūrṇā || ||

śubham astu lekhakasya pāṭhakasyāpi (fol. 53v6)

Microfilm Details

Reel No. B 401/5

Date of Filming 26-02-1973

Exposures 56

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 14-03-2014

Bibliography